अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - रम्यगृह सूक्त
ऊर्जं॒ बिभ्र॑द्वसु॒वनिः॑ सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण। गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्वं॒ मा बि॑भीत॒ मत् ॥
स्वर सहित पद पाठऊर्ज॑म् । बिभ्र॑त् । व॒सु॒ऽवनि॑: । सु॒ऽमे॒धा: । अघो॑रेण । चक्षु॑षा । मि॒त्रिये॑ण । गृ॒हान् । आ । ए॒मि॒ । सु॒ऽमना॑: । वन्द॑मान: । रम॑ध्वम् । मा । बि॒भी॒त॒ । मत् ॥६२.१॥
स्वर रहित मन्त्र
ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण। गृहानैमि सुमना वन्दमानो रमध्वं मा बिभीत मत् ॥
स्वर रहित पद पाठऊर्जम् । बिभ्रत् । वसुऽवनि: । सुऽमेधा: । अघोरेण । चक्षुषा । मित्रियेण । गृहान् । आ । एमि । सुऽमना: । वन्दमान: । रमध्वम् । मा । बिभीत । मत् ॥६२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 1
Subject - Houses - Vastospatih
Translation -
Goodly wise, full of vigour, having won riches, here I come to these my houses with mild and friendly looking ones, good-hearted and greeting. Rejoice; have no fear from me.
Comments / Notes -
MANTRA NO 7.62.1AS PER THE BOOK