अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑। अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः ॥
स्वर सहित पद पाठउप॑ऽहूता: । इ॒ह । गाव॑: । उप॑ऽहूता: । अ॒ज॒ऽअ॒वय॑: । अथो॒ इति॑ । अन्न॑स्य । की॒लाल॑: । उप॑ऽहूत: । गृ॒हेषु॑ । न॒: ॥६२.५॥
स्वर रहित मन्त्र
उपहूता इह गाव उपहूता अजावयः। अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥
स्वर रहित पद पाठउपऽहूता: । इह । गाव: । उपऽहूता: । अजऽअवय: । अथो इति । अन्नस्य । कीलाल: । उपऽहूत: । गृहेषु । न: ॥६२.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 5
Translation -
I have found the cows in good condition and in good condition the goats and sheep have been brought to me. And the delicious foods abound in our home. (Also Yv. III.43)
Comments / Notes -
MANTRA NO 7.62.5AS PER THE BOOK