Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 62/ मन्त्र 1
अ॒यम॒ग्निः सत्प॑तिर्वृ॒द्धवृ॑ष्णो र॒थीव॑ प॒त्तीन॑जयत्पु॒रोहि॑तः। नाभा॑ पृथि॒व्यां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥
स्वर सहित पद पाठअ॒यम् । अ॒ग्नि: । सत्ऽप॑ति:। वृ॒ध्दऽवृ॑ष्ण: । र॒थीऽइ॑व । प॒त्तीन् । अ॒ज॒य॒त् । पु॒र:ऽहि॑त: । नाभा॑ । पृथि॒व्याम् । निऽहि॑त: । दवि॑द्युतत् । अ॒ध॒:ऽप॒दम् । कृ॒णु॒ता॒म् । ये । पृ॒त॒न्यव॑: ॥६४.१॥
स्वर रहित मन्त्र
अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीनजयत्पुरोहितः। नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥
स्वर रहित पद पाठअयम् । अग्नि: । सत्ऽपति:। वृध्दऽवृष्ण: । रथीऽइव । पत्तीन् । अजयत् । पुर:ऽहित: । नाभा । पृथिव्याम् । निऽहित: । दविद्युतत् । अध:ऽपदम् । कृणुताम् । ये । पृतन्यव: ॥६४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 62; मन्त्र » 1
Subject - Agnih
Translation -
This fire-divine, the sustainer of the good, increased in might, leading in front, conquers just as a chariot-warrior conquers foot-soldiers. Being placed at the navel of the earth (i.e., the altar), this shines up. May he put them under foot, who want to invade us.
Comments / Notes -
MANTRA NO 7.64.1AS PER THE BOOK