Loading...
अथर्ववेद > काण्ड 7 > सूक्त 62

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 62/ मन्त्र 1
    सूक्त - कश्यपः देवता - अग्निः छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त

    अ॒यम॒ग्निः सत्प॑तिर्वृ॒द्धवृ॑ष्णो र॒थीव॑ प॒त्तीन॑जयत्पु॒रोहि॑तः। नाभा॑ पृथि॒व्यां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒ग्नि: । सत्ऽप॑ति:। वृ॒ध्‍दऽवृ॑ष्ण: । र॒थीऽइ॑व । प॒त्तीन् । अ॒ज॒य॒त् । पु॒र:ऽहि॑त: । नाभा॑ । पृथि॒व्याम् ।‍ निऽहि॑त: । दवि॑द्युतत् । अ॒ध॒:ऽप॒दम् । कृ॒णु॒ता॒म् । ये । पृ॒त॒न्यव॑: ॥६४.१॥


    स्वर रहित मन्त्र

    अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीनजयत्पुरोहितः। नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥

    स्वर रहित पद पाठ

    अयम् । अग्नि: । सत्ऽपति:। वृध्‍दऽवृष्ण: । रथीऽइव । पत्तीन् । अजयत् । पुर:ऽहित: । नाभा । पृथिव्याम् ।‍ निऽहित: । दविद्युतत् । अध:ऽपदम् । कृणुताम् । ये । पृतन्यव: ॥६४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 62; मन्त्र » 1

    Translation -
    This fire-divine, the sustainer of the good, increased in might, leading in front, conquers just as a chariot-warrior conquers foot-soldiers. Being placed at the navel of the earth (i.e., the altar), this shines up. May he put them under foot, who want to invade us.

    इस भाष्य को एडिट करें
    Top