Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 65/ मन्त्र 2
सूक्त - शुक्रः
देवता - अपामार्गवीरुत्
छन्दः - अनुष्टुप्
सूक्तम् - दुरितनाशन सूक्त
यद्दु॑ष्कृ॒तं यच्छम॑लं॒ यद्वा॑ चेरिम पा॒पया॑। त्वया॒ तद्वि॑श्वतोमु॒खापा॑मा॒र्गाप॑ मृज्महे ॥
स्वर सहित पद पाठयत् । दु॒:ऽकृ॒तम् । यत् । शम॑लम् । यत् । वा॒ । चे॒रि॒म । पा॒पया॑ । त्वया॑ । तत् । वि॒श्व॒त॒:ऽमु॒ख॒ । अपा॑मार्ग । अप॑ । मृ॒ज्म॒हे॒ ॥६७.२॥
स्वर रहित मन्त्र
यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया। त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥
स्वर रहित पद पाठयत् । दु:ऽकृतम् । यत् । शमलम् । यत् । वा । चेरिम । पापया । त्वया । तत् । विश्वत:ऽमुख । अपामार्ग । अप । मृज्महे ॥६७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 65; मन्त्र » 2
Translation -
Whatever mis-deed, whatever mis-conduct, or whatever act we have done with evil design, that we wipe-off with you, O apamarga, having forces in all directions.
Comments / Notes -
MANTRA NO 7.67.2AS PER THE BOOK