अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 1
यत्किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा य॒ज्ञैर्जु॒होति॑ ह॒विषा॒ यजु॑षा। तन्मृ॒त्युना॒ निरृ॑तिः संविदा॒ना पु॒रा स॒त्यादाहु॑तिं हन्त्वस्य ॥
स्वर सहित पद पाठयत् । किम् । च॒ । अ॒सौ । मन॑सा । यत् । च॒ । वा॒चा । रा॒ज्ञै: । जु॒होति॑ । ह॒विषा॑ । यजु॑षा । तत् । मृ॒त्युना॑ । नि:ऽऋ॑ति: । स॒म्ऽवि॒दा॒ना । पु॒रा । स॒त्यात् । आऽहु॑तिम् । ह॒न्तु॒ । अ॒स्य॒ ॥७३.१॥
स्वर रहित मन्त्र
यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा। तन्मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥
स्वर रहित पद पाठयत् । किम् । च । असौ । मनसा । यत् । च । वाचा । राज्ञै: । जुहोति । हविषा । यजुषा । तत् । मृत्युना । नि:ऽऋति: । सम्ऽविदाना । पुरा । सत्यात् । आऽहुतिम् । हन्तु । अस्य ॥७३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 1
Subject - Syena and others (Mantroktah)
Translation -
Whatever that person offers as an oblation with his mind, speech, sacrifices, offerings and with the sacrificial formulas, may the perdition (nir-rti), in accord with death, kill his offering before it comes to be true.
Comments / Notes -
MANTRA NO 7.73.1AS PER THE BOOK