Loading...
अथर्ववेद > काण्ड 7 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 2
    सूक्त - अथर्वा देवता - घर्मः, अश्विनौ छन्दः - पथ्यापङ्क्तिः सूक्तम् - धर्म सूक्त

    समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो वां॑ घ॒र्म आ ग॑तम्। दु॒ह्यन्ते॑ नू॒नं वृ॑षणे॒ह धे॒नवो॒ दस्रा॒ मद॑न्ति वे॒धसः॑ ॥

    स्वर सहित पद पाठ

    सम्ऽइ॑ध्द: । अ॒ग्नि: । अ॒श्वि॒ना॒ । त॒प्त: । वा॒म् । ध॒र्म: । आ । ग॒त॒म् । दु॒ह्यन्ते॑ । नू॒नम् । वृ॒ष॒णा॒ । इ॒ह । धे॒नव॑: । दस्रा॑ । मद॑न्ति । वे॒धस॑: ॥७७.२॥


    स्वर रहित मन्त्र

    समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम्। दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥

    स्वर रहित पद पाठ

    सम्ऽइध्द: । अग्नि: । अश्विना । तप्त: । वाम् । धर्म: । आ । गतम् । दुह्यन्ते । नूनम् । वृषणा । इह । धेनव: । दस्रा । मदन्ति । वेधस: ॥७७.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 2

    Translation -
    O twin-healers, kindled is the fire. Libation for you (in the cauldron) is heated. May both of you come (to enjoy the oblation). O mighty heroes, now cows are being milked here (for you). O you handsome to look at, the knowledgeable people are reveling (here). (Also the first-half : Yv. XX.55)

    इस भाष्य को एडिट करें
    Top