Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 8/ मन्त्र 1
सूक्त - उपरिबभ्रवः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - उपरिबभ्रव सूक्त
भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु। अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ॥
स्वर सहित पद पाठभ॒द्रात् । अधि॑ । श्रेय॑: । प्र । इ॒हि॒ । बृह॒स्पति॑: । पु॒र॒:ऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्या: । वरे॑ । आ । पृ॒थि॒व्या: । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥
स्वर रहित मन्त्र
भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु। अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥
स्वर रहित पद पाठभद्रात् । अधि । श्रेय: । प्र । इहि । बृहस्पति: । पुर:ऽएता । ते । अस्तु । अथ । इमम् । अस्या: । वरे । आ । पृथिव्या: । आरेऽशत्रुम् । कृणुहि । सर्वऽवीरम् ॥९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 8; मन्त्र » 1
Subject - Brhaspatih
Translation -
From good, may you move forward to the better. May the Lord supreme be your leader arid guide. O Lord, may you establish this (sacrificer) in the finest place on this earth; make him far from enemies and having all the brave heroes around him.
Comments / Notes -
MANTRA NO 7.9.1AS PER THE BOOK