Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 2
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - त्रिपदा निचृत्परोष्णिक्
सूक्तम् - दिव्यआपः सूक्त
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा। वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
स्वर सहित पद पाठसम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्यु: । मे॒ । अ॒स्य । दे॒वा: । इन्द्र॑: । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभि: ॥९४.२॥
स्वर रहित मन्त्र
सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥
स्वर रहित पद पाठसम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा । विद्यु: । मे । अस्य । देवा: । इन्द्र: । विद्यात् । सह । ऋषिऽभि: ॥९४.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 2
Translation -
O adorable Lord, may you endow me with lustre; endow me with progeny and with long life. May the enlightened ones know me as such; may the resplendent one along with the seers know me (as such).
Comments / Notes -
MANTRA NO 7.94.2AS PER THE BOOK