अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 1
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥
स्वर सहित पद पाठयत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑: । चि॒कि॒त्व॒न् । अवृ॑णीमहि । इ॒ह । ध्रु॒वम् । अ॒य॒: । ध्रु॒वम् । उ॒त । श॒वि॒ष्ठ॒ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । या॒हि॒ । सोम॑म् ॥१०२.१॥
स्वर रहित मन्त्र
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वन्नवृणीमहीह। ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान्यज्ञमुप याहि सोमम् ॥
स्वर रहित पद पाठयत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होत: । चिकित्वन् । अवृणीमहि । इह । ध्रुवम् । अय: । ध्रुवम् । उत । शविष्ठ । प्रऽविद्वान् । यज्ञम् । उप । याहि । सोमम् ॥१०२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 1
Subject - Indragni (Pair)
Translation -
O omniscient fire-divine, cognizant of all ceremonies as we today approaches you in the course of our progressive worship, may you steadily convey our offerings. Nature’s bounties stand firmly here, O the strongest. May you, O enlightened and all-knowing one, approach and cherish the libations of medicinal herbs (Somam). (Also Rg. 111.29.16)
Comments / Notes -
MANTRA NO 7.102.1AS PER THE BOOK