Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 96/ मन्त्र 1
अस॑द॒न्गावः॒ सद॒नेऽप॑प्तद्वस॒तिं वयः॑। आ॒स्थाने॒ पर्व॑ता अस्थुः॒ स्थाम्नि॑ वृ॒क्काव॑तिष्ठिपम् ॥
स्वर सहित पद पाठअस॑दन् । गाव॑: । सद॑ने । अप॑प्तत् । व॒स॒तिम् । वय॑: । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । वृ॒क्कौ । अ॒ति॒ष्ठि॒प॒म् ॥१०१.१॥
स्वर रहित मन्त्र
असदन्गावः सदनेऽपप्तद्वसतिं वयः। आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥
स्वर रहित पद पाठअसदन् । गाव: । सदने । अपप्तत् । वसतिम् । वय: । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । वृक्कौ । अतिष्ठिपम् ॥१०१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 96; मन्त्र » 1
Subject - Vayah ; Age
Translation -
The cows have settled in the cow-stall; the bird has flown into its nest; the mountains stand firm at their site; I make the two kidneys firm in their proper places.
Comments / Notes -
MANTRA NO 7.101.1AS PER THE BOOK