Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 99/ मन्त्र 1
परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्। हो॑तृ॒षद॑नं॒ हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के ॥
स्वर सहित पद पाठपरि॑ । स्तृ॒णी॒हि॒ । परि॑ । धे॒हि॒ । वेदि॑म् । मा । जा॒मिम् । मो॒षी॒: । अ॒मु॒या । शया॑नाम् । हो॒तृ॒ऽसद॑नम् । हरि॑तम् । हि॒र॒ण्यय॑म् । नि॒ष्का: । ए॒ते । यज॑मानस्य । लो॒के ॥१०४.१॥
स्वर रहित मन्त्र
परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्। होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥
स्वर रहित पद पाठपरि । स्तृणीहि । परि । धेहि । वेदिम् । मा । जामिम् । मोषी: । अमुया । शयानाम् । होतृऽसदनम् । हरितम् । हिरण्ययम् । निष्का: । एते । यजमानस्य । लोके ॥१०४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 99; मन्त्र » 1
Subject - Vedih
Translation -
Cover the sacrificial altar all around and enclose it well. Do not molest the sister sleeping on this altar. The house of the sacrificer is full of greenery and gold. And these are the gold coins in the sacrificer’s abode.
Comments / Notes -
MANTRA NO 7.104.1AS PER THE BOOK