अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 7
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा प्राजापत्या पङ्क्तिः
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा म॑नु॒ष्याश॒नाग॑च्छ॒त्तां म॑नु॒ष्या अघ्नत॒ सा स॒द्यः सम॑भवत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या᳡न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । अ॒घ्न॒त॒ । सा । स॒द्य: । सम् । अ॒भ॒व॒त् ॥१२.७॥
स्वर रहित मन्त्र
सोदक्रामत्सा मनुष्याशनागच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । मनुष्यान् । आ । अगच्छत् । ताम् । मनुष्या: । अघ्नत । सा । सद्य: । सम् । अभवत् ॥१२.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 7
Translation -
She moved up. She came to men. Men smote (slow) her. Immediately (sadyah), she came into being (again).