अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा प्राजापत्या पङ्क्तिः
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा पि॒तॄनाग॑च्छ॒त्तां पि॒तरो॑ऽघ्नत॒ सा मा॒सि सम॑भवत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । पि॒तृन् । आ । अ॒ग॒च्छ॒त् । ताम् । पि॒तर॑: । अ॒घ्न॒त॒ । सा । मा॒सि । सम् । अ॒भ॒व॒त् ॥१२.३॥
स्वर रहित मन्त्र
सोदक्रामत्सा पितॄनागच्छत्तां पितरोऽघ्नत सा मासि समभवत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । पितृन् । आ । अगच्छत् । ताम् । पितर: । अघ्नत । सा । मासि । सम् । अभवत् ॥१२.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 3
Translation -
She moved up. She came to the elders (pitrn). The elders smote her. In a month (masi), she came into being (again).