Sidebar
अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - द्विपदार्च्युष्णिक्
सूक्तम् - विराट् सूक्त
वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठवि॒षम् । ए॒व । अ॒स्य॒ । अप्रि॑यम् । भ्रातृ॑व्यम् । अ॒नु॒ऽविसि॑च्यते । य: । ए॒वम् । वेद॑ ॥१५.४॥
स्वर रहित मन्त्र
विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥
स्वर रहित पद पाठविषम् । एव । अस्य । अप्रियम् । भ्रातृव्यम् । अनुऽविसिच्यते । य: । एवम् । वेद ॥१५.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 6;
मन्त्र » 4
Translation -
That very poison is poured thoroughly into the hated foe of him, ho knows it thus. (Bhratrvyam - anuvisi - cyate.}