ऋग्वेद - मण्डल 8/ सूक्त 36/ मन्त्र 3
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
स्वर सहित पद पाठऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥
स्वर रहित मन्त्र
ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वा: सेहानः पृतना उरु ज्रय: समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
स्वर रहित पद पाठऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥ ८.३६.३
ऋग्वेद - मण्डल » 8; सूक्त » 36; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 3
पदार्थ -
(शतक्रतो) हे विविधकर्मरत मेरे अन्तरात्मा! तू (देवान्) दिव्यगुणों की ओर आकृष्ट इन्द्रियों को ऊर्जा बल देकर (अवसि) सन्तृप्त करता है और वे इन्द्रियाँ (त्वाम्) तुझे (ओजसा) ओजस्विता देकर प्रसन्न करती हैं। शेष पूर्ववत्॥३॥
भावार्थ - जब जीवेन्द्रियाँ दिव्यगुणों की ओर आकृष्ट होती हैं, तो शक्तिशाली जीव उन्हें बल देता है और इस प्रकार बलशाली हुई इन्द्रियों का अधिष्ठाता जीव स्वयं तेजस्वी हो जाता है। जीव अपनी इन्द्रियों को बलशाली तभी बनाता है जबकि उसे दिव्य आनन्द की प्रेरणा मिले॥३॥
इस भाष्य को एडिट करें