Loading...
ऋग्वेद मण्डल - 8 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 36/ मन्त्र 2
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - निचृच्छक्वरी स्वरः - धैवतः

    प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

    स्वर सहित पद पाठ

    प्र । अ॒व॒ । स्तो॒तार॑म् । म॒घ॒ऽव॒न् । अव॑ । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥


    स्वर रहित मन्त्र

    प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वा: सेहानः पृतना उरु ज्रय: समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥

    स्वर रहित पद पाठ

    प्र । अव । स्तोतारम् । मघऽवन् । अव । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥ ८.३६.२

    ऋग्वेद - मण्डल » 8; सूक्त » 36; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 2

    पदार्थ -
    हे (मघवन्) पूजित ऐश्वर्यशाली मेरे अन्तरात्मा! तू (स्तोतारम्) तेरे अपने गुणों की प्रशंसा कर उन्हें धारण करने हेतु प्रयत्नशील को (अव) संतुष्ट कर; और वह स्तोता (त्वाम्) तुझे (अव) प्राप्त करे; हे (शतक्रतो) इत्यादि। पूर्ववत्॥२॥

    भावार्थ - व्यक्ति को चाहिए कि वह शारीरिक, मानसिक और आत्मिक आदि ऐसा बल धारण करे कि जिन्हें सब प्राप्त करना चाहें। इसलिए अन्तरात्मा को दिव्य आनन्द की प्राप्ति की प्रेरणा दी जाए और यह उसी जीव के लिए सम्भव है कि जिसका अन्तःकरण पावन व दिव्यानन्द से प्रेरित है॥२॥

    इस भाष्य को एडिट करें
    Top