ऋग्वेद - मण्डल 8/ सूक्त 53/ मन्त्र 2
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥
स्वर सहित पद पाठयः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे । तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
स्वर रहित पद पाठयः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे । तम् । त्वा । वयम् । हरिऽअश्वम् । शतऽक्रतुम् । वाजऽयन्तः । हवामहे ॥ ८.५३.२
ऋग्वेद - मण्डल » 8; सूक्त » 53; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 22; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 22; मन्त्र » 2
पदार्थ -
(दिवेदिवे) निशिदिन (वावृधानः) बढ़ाते हुए (यः) जो प्रभु (आयुम्) प्राप्तव्य अन्न-ज्ञान आदि को, (कुत्सम्) शत्रुओं व शत्रुभावनाओं को तिरस्कृत करने के साधन वज्र इत्यादि को तथा (अतिथिग्वम्) अतिथिवद् पूज्यों का संगम कराने वाले साधनों को (अर्दयः) दिलाते हैं (तम्) उन, (हर्यश्वम्) मनुष्यों को सुपथ पर शीघ्र चलाने वाले, (शतक्रतुम्) सैकड़ों प्रज्ञा व कर्मशील, आपको (वाजयन्तः) प्राप्त करना चाहते हुए हम (हवामहे) आपकी वन्दना करते हैं॥२॥
भावार्थ - सकल सांसारिक पदार्थ, अन्न-ज्ञान-विभिन्न साधन, परमपिता परमात्मा की ही देन है; वही मानव को सुमार्ग दिखाते हैं; उन परमात्मा को प्राप्त करने हेतु उनके गुणों का बार-बार स्मरण व उच्चारण अनिवार्य है॥२॥
इस भाष्य को एडिट करें