ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 9
स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् ॥
स्वर सहित पद पाठस॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ । वाजे॑षु । चि॒त्रऽरा॑धसम् ॥
स्वर रहित मन्त्र
समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥
स्वर रहित पद पाठसमत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे । वाजेषु । चित्रऽराधसम् ॥ ८.११.९
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 9
अष्टक » 5; अध्याय » 8; वर्ग » 36; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 36; मन्त्र » 4
पदार्थः -
(वाजेषु) संग्रामेषु (चित्रराधसम्) विचित्रधनम् (अग्निम्) परमात्मानम् (अवसे) रक्षायै (वाजयन्तः) बलमिच्छन्तो वयम् (समत्सु) संग्रामेषु (हवामहे) आह्वयामः ॥९॥