Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 3
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः

    परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति । अ॒भि वाणी॒ॠषी॑णां स॒प्त नू॑षत ॥

    स्वर सहित पद पाठ

    परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ । अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥


    स्वर रहित मन्त्र

    परि कोशं मधुश्चुतमव्यये वारे अर्षति । अभि वाणीॠषीणां सप्त नूषत ॥

    स्वर रहित पद पाठ

    परि । कोशम् । मधुऽश्चुतम् । अव्यये । वारे । अर्षति । अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ॥ ९.१०३.३

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 3
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 3

    पदार्थः -
    (मधुश्चुतम्)  प्रेमरूपमाधुर्यस्रोतः (कोशम्) अन्तःकरणं (अव्यये, वारे) रक्षायुक्तं  वरणीयं च तत्र परमात्मा  (पर्यर्षति)  विराजते (वाणीः, अभि)  भक्तिमभिलक्ष्य (ऋषीणाम्, सप्त) ज्ञानेन्द्रियाणां सप्तछिद्रान् (नूषत) अलङ्करोति ॥३॥

    इस भाष्य को एडिट करें
    Top