ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 4
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोम॑: पुना॒नश्च॒म्वो॑र्विश॒द्धरि॑: ॥
स्वर सहित पद पाठपरि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥
स्वर रहित मन्त्र
परि णेता मतीनां विश्वदेवो अदाभ्यः । सोम: पुनानश्चम्वोर्विशद्धरि: ॥
स्वर रहित पद पाठपरि । नेता । मतीनाम् । विश्वऽदेवः । अदाभ्यः । सोमः । पुनानः । चम्वोः । विशत् । हरिः ॥ ९.१०३.४
ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 4
पदार्थः -
(विश्वदेवः) अखिलविश्वप्रकाशकः (अदाभ्यः) अनभिभाव्यः परमात्मा (मतीनां, नेता) सर्वेषां बुद्धेर्नेतास्ति (सोमः) सर्वोत्पादकः (हरिः) परमात्मा (चम्वोः) जीवप्रकृत्योः (परिविशत्)प्रविशति ॥४॥