ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 5
परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् । पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥
स्वर सहित पद पाठपरि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् । पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः । अम॑र्त्यः ॥
स्वर रहित मन्त्र
परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् । पुनानो वाघद्वाघद्भिरमर्त्यः ॥
स्वर रहित पद पाठपरि । दैवीः । अनु । स्वधाः । इन्द्रेण । याहि । सऽरथम् । पुनानः । वाघत् । वाघत्ऽभिः । अमर्त्यः ॥ ९.१०३.५
ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 5
पदार्थः -
(इन्द्रेण) कर्मयोगिणा (सरथम्) प्राप्य (पुनानः) सर्वेषां पावकःपरमात्मा (स्वधाः) स्वधया सृष्टिं कुर्वन् (दैवीः, अनु) दैव्याः सम्पत्तेरनुकूलं (परियाहि) याति (वाघद्भिः) वैदिकैश्च सह (अमर्त्यः) अव्ययः परमात्मा (वाघत्) शब्दायमानः स्वप्रकाश्य- प्रकाशकभावरूपयोगेन वैदिकान् पवित्रयति ॥५॥