ऋग्वेद - मण्डल 9/ सूक्त 15/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥
स्वर सहित पद पाठए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये । यत्र॑ । अ॒मृता॑सः । आस॑ते ॥
स्वर रहित मन्त्र
एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते ॥
स्वर रहित पद पाठएषः । पुरु । धियाऽयते । बृहते । देवऽतातये । यत्र । अमृतासः । आसते ॥ ९.१५.२
ऋग्वेद - मण्डल » 9; सूक्त » 15; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 2
पदार्थः -
(एषः) असौ परमात्मा (पुरु धियायते) अनन्तविज्ञानानां दातास्ति (बृहते देवतातये) शश्वत् जगति देवत्वं विवर्द्धयिषुः (यत्र) यत् प्राप्य (अमृतासः आसते) अमृतत्वं प्राप्यते ॥२॥