ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 4
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् । इन्दो॑ स॒हस्र॑वर्चसम् ॥
स्वर सहित पद पाठपव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् । इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥
स्वर रहित मन्त्र
पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् । इन्दो सहस्रवर्चसम् ॥
स्वर रहित पद पाठपवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । सुऽश्रियम् । इन्दो इति । सहस्रऽवर्चसम् ॥ ९.४३.४
ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 4
पदार्थः -
(पवमान) हे सर्वस्य पवितः (इन्दो) प्रकाशमान (सोम) सौम्य परमात्मन् ! त्वं (अस्मभ्यम्) (सहस्रवर्चसम्) विविधदीप्तिमन्तम् (सुश्रियम्) सुशोभं (रयिम्) विभवं (विदाः) प्रापय ॥४॥