Loading...
ऋग्वेद मण्डल - 9 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 3
    ऋषिः - असितः काश्यपो देवलो वा देवता - आप्रियः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ई॒ळेन्य॒: पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥

    स्वर सहित पद पाठ

    ई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् । मधोः॑ । धारा॑भिः । ओज॑सा ॥


    स्वर रहित मन्त्र

    ईळेन्य: पवमानो रयिर्वि राजति द्युमान् । मधोर्धाराभिरोजसा ॥

    स्वर रहित पद पाठ

    ईळेन्यः । पवमानः । रयिः । वि । राजति । द्युऽमान् । मधोः । धाराभिः । ओजसा ॥ ९.५.३

    ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 3
    अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 3

    पदार्थः -
    (ईळेन्यः) उपासनीयः परमात्मा (पवमानः) शुद्धरूपः (रयिः) सर्वविधसुखप्रदः (मधोर्धाराभिः) आनन्दवृष्टिभिः तथा (ओजसा) प्रतापेन च (विराजति) उत्कर्षं प्राप्नोति स च (द्युमान्) ज्योतिःस्वरूपोऽस्ति ॥३॥

    इस भाष्य को एडिट करें
    Top