ऋग्वेद - मण्डल 9/ सूक्त 70/ मन्त्र 10
ऋषिः - रेनुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व । ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑: ॥
स्वर सहित पद पाठहि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । न्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ । ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः॑ ॥
स्वर रहित मन्त्र
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व । नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निदः स्प: ॥
स्वर रहित पद पाठहितः । न । सप्तिः । अभि । वाजम् । अर्ष । न्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व । नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥ ९.७०.१०
ऋग्वेद - मण्डल » 9; सूक्त » 70; मन्त्र » 10
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 5
पदार्थः -
(इन्दो) परमैश्वर्यसम्पन्न परमात्मन् ! (नावा न) यथा नाविका नराः (सिन्धुम्) नदीं (अति पर्षि) पारयन्ति तथा भवान् अस्मान् संसारसागरतः पारं करोतु। (विद्वान् शूरो न) यथा प्राज्ञः शूरः (युध्यन्) युद्धं कुर्वन् (नः) अस्माकं (निदः) निन्दकान् (अवस्पः) हिनस्ति, तथा भवानपि दुष्टान्निहत्य श्रेष्ठान् जनान् परिपालयतु। अथ च (सप्तिः न) यथा सूर्यः (वाजम्) ऐश्वर्यमुत्पादयन् (अभ्यर्ष) स्वलक्ष्यं प्राप्नोति तथा त्वं (इन्द्राय) कर्मयोगिनः (जठरम्) हृदये ज्ञानरूपसत्तया विराजमानः (आ पवस्व) पवित्रयस्व ॥१०॥ इति सप्ततितमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥१०॥