अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥
स्वर सहित पद पाठस: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥
स्वर रहित मन्त्र
स देवानामीशांपर्यैत्स ईशानोऽभवत् ॥
स्वर रहित पद पाठस: । देवानाम् । ईशाम् । परि । ऐत् । स: । ईशान: । अभवत् ॥१.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(सः)परमात्मा (देवानाम्) व्यवहारकुशलानाम् (ईशाम्) ईश ऐश्वर्ये-अ, टाप्। ईशा ईशस्यपत्नी विभूतिः। ईश्वरताम्। प्रभुताम् (परि) सर्वतः (ऐत्) प्राप्नोत् (सः) (ईशानः) ईश-चानश्। परमेश्वरः (अभवत्) ॥
इस भाष्य को एडिट करें