Loading...
अथर्ववेद > काण्ड 15 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 5
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥

    स्वर सहित पद पाठ

    स: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥


    स्वर रहित मन्त्र

    स देवानामीशांपर्यैत्स ईशानोऽभवत् ॥

    स्वर रहित पद पाठ

    स: । देवानाम् । ईशाम् । परि । ऐत् । स: । ईशान: । अभवत् ॥१.५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 5

    टिप्पणीः - ५−(सः)परमात्मा (देवानाम्) व्यवहारकुशलानाम् (ईशाम्) ईश ऐश्वर्ये-अ, टाप्। ईशा ईशस्यपत्नी विभूतिः। ईश्वरताम्। प्रभुताम् (परि) सर्वतः (ऐत्) प्राप्नोत् (सः) (ईशानः) ईश-चानश्। परमेश्वरः (अभवत्) ॥

    इस भाष्य को एडिट करें
    Top