अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
नील॑मस्यो॒दरं॒लोहि॑तं पृ॒ष्ठम् ॥
स्वर सहित पद पाठनील॑म् । अ॒स्य॒ । उ॒दर॑म् । लोहि॑तम् । पृ॒ष्ठम् ॥१.७॥
स्वर रहित मन्त्र
नीलमस्योदरंलोहितं पृष्ठम् ॥
स्वर रहित पद पाठनीलम् । अस्य । उदरम् । लोहितम् । पृष्ठम् ॥१.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(नीलम्) नि+इल गतौ-क,। इलावाङ्नाम-निघ० १।११। नि निश्चितं ज्ञानम् (अस्य) परमात्मनः (उदरम्) उदरस्थानीयम् (लोहितम्) रुहेरश्च लो वा। उ० ३।९४। रुह बीजजन्मनि प्रादुर्भावे च-इतन्, रस्यलः। उत्पादनसामर्थ्यम् (पृष्ठम्) पृष्ठतुल्यम् ॥
इस भाष्य को एडिट करें