Loading...
अथर्ववेद > काण्ड 15 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - त्रिपदा गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ उद्धृ॑तेष्व॒ग्निष्वधि॑श्रितेऽग्निहो॒त्रेऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥

    स्वर सहित पद पाठ

    तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । उध्दृ॑तेषु । अ॒ग्निषु॑ । अधि॑ऽश्रिते । अ॒ग्नि॒ऽहो॒त्रे । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१२.१॥


    स्वर रहित मन्त्र

    तद्यस्यैवंविद्वान्व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहानागच्छेत् ॥

    स्वर रहित पद पाठ

    तत् । यस्य । एवम् । विद्वान् । व्रात्य: । उध्दृतेषु । अग्निषु । अधिऽश्रिते । अग्निऽहोत्रे । अतिथि: । गृहान् । आऽगच्छेत् ॥१२.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 1

    टिप्पणीः - १−(तत्) ततः (यस्य)मनुष्यस्य (एवम्) इण् गतौ-वन्। व्यापकं परमात्मानम् (विद्वान्) जानन् (व्रात्यः)सद्व्रतधारी (उद्धृतेषु) ऊर्ध्वं हृतेषु प्राप्तेषु (अग्निषु) अग्निज्वालासु (अधिश्रिते) स्थापिते सति (अग्निहोत्रे) अग्निहोमे। यज्ञे (अतिथिः) अतनशीलः।नित्यं प्राप्तव्यो विद्वान् (गृहान्) (आगच्छेत्) प्राप्नुयात् ॥

    इस भाष्य को एडिट करें
    Top