अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - भुरिक् साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स य ए॒वंवि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ॥
स्वर सहित पद पाठस: । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अति॑ऽसृष्ट: । जु॒होति॑ ॥१२.४॥
स्वर रहित मन्त्र
स य एवंविदुषा व्रात्येनातिसृष्टो जुहोति ॥
स्वर रहित पद पाठस: । य: । एवम् । विदुषा । व्रात्येन । अतिऽसृष्ट: । जुहोति ॥१२.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(सः) गृहस्थः (यः)गृहस्थः (एवम्) व्यापकं परमात्मानम् (विदुषा) जानता (व्रात्येन)सत्यव्रतधारिणाऽतिथिना (अतिसृष्टः) आज्ञापितः (जुहोति) यज्ञं करोति ॥
इस भाष्य को एडिट करें