अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । वि॒ऽआ॒न: । ते । ऋ॒तव॑: ॥१७.५॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य पञ्चमो व्यानस्त ऋतवः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । पञ्चम: । विऽआन: । ते । ऋतव: ॥१७.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(ऋतवः) वसन्तादीनांक्रमकारणादिबोधः अन्यत् पूर्ववत् स्पष्टं च ॥
इस भाष्य को एडिट करें