अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 6
सूक्त - अध्यात्म अथवा व्रात्य
देवता - याजुषी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ: । वि॒ऽआ॒न: । ते । आ॒र्त॒वा: ॥१७.६॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य षष्ठो व्यानस्त आर्तवाः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । षष्ठ: । विऽआन: । ते । आर्तवा: ॥१७.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(आर्तवाः) ऋतुभवानांपुष्पफलादिपदार्थानां ज्ञानम्। अन्यत् पूर्ववत् स्पष्टं च ॥
इस भाष्य को एडिट करें