अथर्ववेद - काण्ड 16/ सूक्त 5/ मन्त्र 3
सूक्त - दुःस्वप्ननासन
देवता - द्विपदा साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तं त्वा॑ स्वप्न॒तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥
स्वर सहित पद पाठतम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥५.३॥
स्वर रहित मन्त्र
तं त्वा स्वप्नतथा सं विद्म स नः स्वप्न दुःष्वप्न्यात्पाहि ॥
स्वर रहित पद पाठतम् । त्वा । स्वप्न । तथा । सम् । विद्म । स । न: । स्वप्न । दु:ऽस्वप्न्यात् । पाहि ॥५.३॥
अथर्ववेद - काण्ड » 16; सूक्त » 5; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(तम्) तादृशम् (त्वा) त्वाम् (स्वप्न) (तथा) तेनप्रकारेण (सम्) सम्यक् (सः) स त्वम् (नः) अस्मान् (दुःष्वप्न्यात्)दुःस्वप्न-यत्। दुष्टस्वप्नेषु भवात् कुविचारात् (पाहि) रक्ष ॥
इस भाष्य को एडिट करें