अथर्ववेद - काण्ड 2/ सूक्त 15/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - त्रिपाद्गायत्री
सूक्तम् - अभय प्राप्ति सूक्त
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः। ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
स्वर सहित पद पाठयथा॑ । ब्रह्म॑ । च॒ । क्ष॒त्रम् । च॒ । न । बि॒भी॒त: । न । रिष्य॑त: । ए॒व । मे॒ । प्रा॒ण॒ । मा । बि॒भे॒: ॥१५.४॥
स्वर रहित मन्त्र
यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः। एवा मे प्राण मा बिभेः ॥
स्वर रहित पद पाठयथा । ब्रह्म । च । क्षत्रम् । च । न । बिभीत: । न । रिष्यत: । एव । मे । प्राण । मा । बिभे: ॥१५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 15; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–ब्रह्म। अ० १।८।४। ब्राह्मणजातिः। वेदवेत्तृजनः। क्षत्रम्। क्षणु वधे–क्विप्, क्षत् क्षतम्। ततस्त्रायते। क्षत्+त्रैङ् पालने–क। यद्वा। गुधृवी० उ० ४।१६७। इति क्षद भक्षणे, संवेषणे, संवृतौ, वधे च–त्र। क्षदति शत्रूनिति क्षत्रम्। क्षत्रियकुलम् ॥
इस भाष्य को एडिट करें