Loading...
अथर्ववेद > काण्ड 2 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 15/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - प्राणः, अपानः, आयुः छन्दः - त्रिपाद्गायत्री सूक्तम् - अभय प्राप्ति सूक्त

    यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः। ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥

    स्वर सहित पद पाठ

    यथा॑ । ब्रह्म॑ । च॒ । क्ष॒त्रम् । च॒ । न । बि॒भी॒त: । न । रिष्य॑त: । ए॒व । मे॒ । प्रा॒ण॒ । मा । बि॒भे॒: ॥१५.४॥


    स्वर रहित मन्त्र

    यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः। एवा मे प्राण मा बिभेः ॥

    स्वर रहित पद पाठ

    यथा । ब्रह्म । च । क्षत्रम् । च । न । बिभीत: । न । रिष्यत: । एव । मे । प्राण । मा । बिभे: ॥१५.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 15; मन्त्र » 4

    टिप्पणीः - ४–ब्रह्म। अ० १।८।४। ब्राह्मणजातिः। वेदवेत्तृजनः। क्षत्रम्। क्षणु वधे–क्विप्, क्षत् क्षतम्। ततस्त्रायते। क्षत्+त्रैङ् पालने–क। यद्वा। गुधृवी० उ० ४।१६७। इति क्षद भक्षणे, संवेषणे, संवृतौ, वधे च–त्र। क्षदति शत्रूनिति क्षत्रम्। क्षत्रियकुलम् ॥

    इस भाष्य को एडिट करें
    Top