अथर्ववेद - काण्ड 2/ सूक्त 23/ मन्त्र 4
सूक्त - अथर्वा
देवता - आपः
छन्दः - एकावसानासमविषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
आपो॒ यद्वः॑ शो॒चिस्तेन॒ तं प्र॑ति शोचत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठआप॑: । यत् । व॒: । शो॒चि: । तेन॑ । तम् । प्रति॑ । शो॒च॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२३.४॥
स्वर रहित मन्त्र
आपो यद्वः शोचिस्तेन तं प्रति शोचत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठआप: । यत् । व: । शोचि: । तेन । तम् । प्रति । शोचत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२३.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 23; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।