Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 119/ मन्त्र 2
तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
स्वर सहित पद पाठतु॒र॒ण्यव॑: । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑स: । अ॒र्कम् । आ॒नृ॒चु॒: ॥ अ॒स्मे इति॑ । र॒यि: । प॒प्र॒थे॒ । वृष्ण्य॑म् । शव॑: । अ॒स्मे इति॑ । सु॒वा॒नास॑: । इन्द॑व: ॥११९.२॥
स्वर रहित मन्त्र
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
स्वर रहित पद पाठतुरण्यव: । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रास: । अर्कम् । आनृचु: ॥ अस्मे इति । रयि: । पप्रथे । वृष्ण्यम् । शव: । अस्मे इति । सुवानास: । इन्दव: ॥११९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 119; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है-८।१।१० [सायणभाष्य, अवशिष्ट, बालखिल्य सू० ३ म० १०]; सामवेद उ० ७।३।१९ ॥ २−(तुरण्यवः) पॄभिदिव्यधि०। उ० १।२३। त्वरणं त्वरायाम्, कण्ड्वादिः-कुप्रत्ययः। वेगशीलाः (मधुमन्तम्) वेदज्ञानवन्तम् (घृतश्चुतम्) अ० १०।६।६। श्चुतिर् क्षरणे-क्विप्। श्चोततिर्गतिकर्मा-निघ० २।१४। प्रकाशवर्षकम् (विप्रासः) मेधाविनः (अर्कम्) पूजनीयं परमात्मानम् (आनृचुः) अ० १२।१।३९। पूजितवन्तः (अस्मे) अस्मभ्यम् (रयिः) धनम् (पप्रथे) विस्तृतं वर्तते (वृष्ण्यम्) वृष्णे बलवते हितम् (शवः) बलम् (अस्मे) अस्मभ्यम्। अन्यद् गतम्-अ० २०।११८।४ ॥
इस भाष्य को एडिट करें