Loading...
अथर्ववेद > काण्ड 20 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 2/ मन्त्र 1
    सूक्त - गृत्समदो मेधातिथिर्वा देवता - मरुद्गणः छन्दः - एकावसाना विराड्गायत्री सूक्तम् - सूक्त-२

    म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥

    स्वर सहित पद पाठ

    म॒रुत॑: । पो॒त्रात् । सु॒ऽस्तभ॑: । सु॒ऽअ॒र्का॑त् । ऋ॒तुना॑ । सोम॑म् । पि॒ब॒तु॒ ॥२.१॥


    स्वर रहित मन्त्र

    मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥

    स्वर रहित पद पाठ

    मरुत: । पोत्रात् । सुऽस्तभ: । सुऽअर्कात् । ऋतुना । सोमम् । पिबतु ॥२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 2; मन्त्र » 1

    टिप्पणीः - यह मन्त्र कुछ भेद से ऋग्वेद में है-१।१।२ ॥ १−(मरुतः) शूरविद्वांसः (पोत्रात्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१९। पूञ् शोधने-ष्ट्रन्। पवित्रव्यवहारात् (सुष्टुभः) स्तोभतिरर्चतिकर्मा-निघ० ३।१४, क्विप्। बहुस्तुतियोग्यात् (स्वर्कात्) बहुपूजनीयात् (ऋतुना) ऋतुना सह। ऋतुमनुसृत्येत्यर्थः (सोमम्) सदोषधिरसम् (पिबतु) बहुवचनस्यैकवचनम्। पिबन्तु ॥

    इस भाष्य को एडिट करें
    Top