Loading...
अथर्ववेद > काण्ड 20 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 28/ मन्त्र 4
    सूक्त - गोषूक्त्यश्वसूक्तिनौ देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२८

    अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते। वि ते॒ मदा॑ अराजिषुः ॥

    स्वर सहित पद पाठ

    अ॒पाम् । ऊ॒र्मि: । मद॑न्ऽइव । स्तोम॑: । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ । वि । ते॒ । मदा॑: । अ॒रा॒जि॒षु॒: ॥२८.४॥


    स्वर रहित मन्त्र

    अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते। वि ते मदा अराजिषुः ॥

    स्वर रहित पद पाठ

    अपाम् । ऊर्मि: । मदन्ऽइव । स्तोम: । इन्द्र । अजिरऽयते । वि । ते । मदा: । अराजिषु: ॥२८.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 28; मन्त्र » 4

    टिप्पणीः - ४−(अपाम्) जलानाम् (ऊर्मिः) तरङ्गः (मदन्) आनन्दयन् (इव) यथा (स्तोमः) स्तुतिः (इन्द्र) हे परमैश्वर्यवन् (अजिरायते) अजिरशिशिरशिथिल०। उ० १।३। अज गतिक्षेपणयोः-किरच्। अजिरं क्षिप्रनाम-निघ० २।१। तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम्। वा० पा०। ३।१।२६। अजिर-णिच्, सांहितिको दीर्घः। अजिरं क्षिप्रं करोति। शीघ्रं गच्छति (वि) विविधम् (ते) तव (मदाः) आनन्दाः (अराजिषुः) लङर्थे लुङ्। राजतीति ऐश्वर्यकर्मा-निघ० २।२१। ऐश्वर्यं वर्धयन्ति। शोभन्ते ॥

    इस भाष्य को एडिट करें
    Top