Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 28/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२८
अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते। वि ते॒ मदा॑ अराजिषुः ॥
स्वर सहित पद पाठअ॒पाम् । ऊ॒र्मि: । मद॑न्ऽइव । स्तोम॑: । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ । वि । ते॒ । मदा॑: । अ॒रा॒जि॒षु॒: ॥२८.४॥
स्वर रहित मन्त्र
अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते। वि ते मदा अराजिषुः ॥
स्वर रहित पद पाठअपाम् । ऊर्मि: । मदन्ऽइव । स्तोम: । इन्द्र । अजिरऽयते । वि । ते । मदा: । अराजिषु: ॥२८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 28; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अपाम्) जलानाम् (ऊर्मिः) तरङ्गः (मदन्) आनन्दयन् (इव) यथा (स्तोमः) स्तुतिः (इन्द्र) हे परमैश्वर्यवन् (अजिरायते) अजिरशिशिरशिथिल०। उ० १।३। अज गतिक्षेपणयोः-किरच्। अजिरं क्षिप्रनाम-निघ० २।१। तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम्। वा० पा०। ३।१।२६। अजिर-णिच्, सांहितिको दीर्घः। अजिरं क्षिप्रं करोति। शीघ्रं गच्छति (वि) विविधम् (ते) तव (मदाः) आनन्दाः (अराजिषुः) लङर्थे लुङ्। राजतीति ऐश्वर्यकर्मा-निघ० २।२१। ऐश्वर्यं वर्धयन्ति। शोभन्ते ॥
इस भाष्य को एडिट करें