Loading...
अथर्ववेद > काण्ड 20 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 4/ मन्त्र 1
    सूक्त - इरिम्बिठिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४

    आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑। पिबा॒ सु शि॑प्रि॒न्रन्ध॑सः ॥

    स्वर सहित पद पाठ

    आ । न॒: । या॒हि॒ । सु॒तऽव॑त: । अ॒स्माक॑म् । सु॒ऽस्तु॒ती: । उप॑ । पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑स: ॥४.१॥


    स्वर रहित मन्त्र

    आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप। पिबा सु शिप्रिन्रन्धसः ॥

    स्वर रहित पद पाठ

    आ । न: । याहि । सुतऽवत: । अस्माकम् । सुऽस्तुती: । उप । पिब । सु । शिप्रिन् । अन्धस: ॥४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 4; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-८।१७।४-६ ॥ १−(आ) आगत्य (नः) अस्मान् (याहि) प्राप्नुहि (सुतावतः) उत्तमसन्तानयुक्तान् (अस्माकम्) (सुष्टुतीः) शोभनाः स्तुतीः (उप) उपेत्य (पिब) पानं कुरु (सु) सुष्ठु (शिप्रिन्) स्फायितञ्चिवञ्चि०। उ० २।१३। शिञ् निशाने छेदने-रक्, पुक् च, यद्वा सृप्लृ गतौ-रक्, सृशब्दस्य शिभावः। शिप्रे हनूनासिके वा-निरु० ६।१७। हे दृढहनूयुक्त (अन्धसः) अन्नरसस्य ॥

    इस भाष्य को एडिट करें
    Top