Loading...
अथर्ववेद > काण्ड 20 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 2
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४५

    स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑ ॥

    स्वर सहित पद पाठ

    स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑ह: । वी॒र॒ । यस्य॑ । ते॒ ॥ विऽभू॑ति: । अ॒स्तु॒ । सू॒नृता॑ ॥४५.२॥


    स्वर रहित मन्त्र

    स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता ॥

    स्वर रहित पद पाठ

    स्तोत्रम् । राधानाम् । पते । गिर्वाह: । वीर । यस्य । ते ॥ विऽभूति: । अस्तु । सूनृता ॥४५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 2

    टिप्पणीः - २−(स्तोत्रम्) स्तुतिम् (राधानाम्) धनानाम् (पते) पालक (गिर्वाहः) अ० २।३।४। हे गिरां विद्यानां प्रापक (वीर) हे निर्भय (यस्य) (ते) तव (विभूतिः) ऐश्वर्यम् (अस्तु) (सूनृता) अ० ३।१२।२। प्रियसत्यात्मिका वाक् ॥

    इस भाष्य को एडिट करें
    Top