Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 2
स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः। इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥
स्वर सहित पद पाठस: । न॒: । पप्रि॑: । पा॒र॒या॒ति॒: । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒त: ॥ इन्द्र॑: । विश्वा॑: । अति॑ । द्विष॑: ॥४६.२॥
स्वर रहित मन्त्र
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः। इन्द्रो विश्वा अति द्विषः ॥
स्वर रहित पद पाठस: । न: । पप्रि: । पारयाति: । स्वस्ति । नावा । पुरुऽहूत: ॥ इन्द्र: । विश्वा: । अति । द्विष: ॥४६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सः) (नः) अस्मान् (पप्रिः) अ० १२।२।४७। प्रा पूरणे-किन्। प्राता। पूरयिता (पारयाति) लेटि रूपम्। पारयेत् (स्वस्ति) क्षेमेण (नावा) नौकया (पुरुहूतः) बहुविधाहूतः (इन्द्रः) परमैश्वर्यवान् सेनापतिः (विश्वाः) सर्वाः (अति) अतीत्य। उल्लङ्घ्य (द्विषः) द्वेष्ट्रीः सेनाः ॥
इस भाष्य को एडिट करें