अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 5
अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्य॑ख्यन्महि॒षः स्व: ॥
स्वर सहित पद पाठअ॒न्त: । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒त: ॥ वि । अ॒ख्य॒त् । म॒हि॒ष: । स्व॑: ॥४८.५॥
स्वर रहित मन्त्र
अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्व: ॥
स्वर रहित पद पाठअन्त: । चरति । रोचना । अस्य । प्राणात् । अपानत: ॥ वि । अख्यत् । महिष: । स्व: ॥४८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४-६−एते मन्त्रा व्याख्याताः-अ० ६।३१।१-३ ॥
इस भाष्य को एडिट करें