Loading...
अथर्ववेद > काण्ड 20 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 79/ मन्त्र 2
    सूक्त - शक्तिरथवा वसिष्ठः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-७९

    मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒ माशि॑वासो॒ अव॑ क्रमुः। त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥

    स्वर सहित पद पाठ

    मा । न॒: । अज्ञा॑ता: । वृ॒जना॑: । दु॒:ऽआ॒ध्य॑: । मा । आशि॑वास: । अव॑ । क्र॒मु॒: । त्वया॑ । व॒यम् । प्र॒ऽवत॑: । शश्व॑ती: । अ॒प: । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥७९.२॥


    स्वर रहित मन्त्र

    मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥

    स्वर रहित पद पाठ

    मा । न: । अज्ञाता: । वृजना: । दु:ऽआध्य: । मा । आशिवास: । अव । क्रमु: । त्वया । वयम् । प्रऽवत: । शश्वती: । अप: । अति । शूर । तरामसि ॥७९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 79; मन्त्र » 2

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-७।३२।२७; सामवेद-उ० ६।३।६ ॥ २−(मा) निषेधे (नः) अस्मान् (अज्ञाताः) अविदिताः। गुप्ताः (वृजनाः) पापिनः (दुराध्यः) दुर्+आङ्+ध्यै चिन्तायाम्-क्विप्। दुराधियः। दुष्टाभिप्रायाः (मा) निषेधे (अशिवासः) अकल्याणकराः (अव क्रमुः) अवक्रम्यन्तु। उल्लङ्घयन्तु (त्वया) (वयम्) (प्रवतः) निम्नान् देशान् (शश्वतीः) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। टुओश्वि गतिवृद्ध्योः-अति, अभ्यासवकारलोपे इकारस्य अकारः। वर्धमानाः। बह्वीः-निघ० ३।१। (अपः) जलानि (अति) अतीत्य (शूर) निर्भय (तरामसि) उल्लङ्घेमहि ॥

    इस भाष्य को एडिट करें
    Top