Loading...
अथर्ववेद > काण्ड 3 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रु सेनासंमोहन सूक्त

    इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । चि॒त्तानि॑ । मो॒हय॑न् । अ॒र्वाङ् । आऽकू॑त्या । च॒र॒ ।अ॒ग्ने: । वात॑स्य । ध्राज्या॑ । तान् । विषू॑च: । वि । ना॒श॒य॒ ॥२.३॥


    स्वर रहित मन्त्र

    इन्द्र चित्तानि मोहयन्नर्वाङाकूत्या चर। अग्नेर्वातस्य ध्राज्या तान्विषूचो वि नाशय ॥

    स्वर रहित पद पाठ

    इन्द्र । चित्तानि । मोहयन् । अर्वाङ् । आऽकूत्या । चर ।अग्ने: । वातस्य । ध्राज्या । तान् । विषूच: । वि । नाशय ॥२.३॥

    अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 3

    टिप्पणीः - ३−(इन्द्र)। हे परमैश्वर्यवन् राजन्। (चित्तानि)। मनांसि। (मोहयन्)। व्याकुलीकुर्वन्। (अर्वाङ्)। अवरे काले देशे वा अञ्चति। अवर+अञ्च-क्विन्, अर्वादेशः। अस्मदभिमुखः। (आकूत्या)। आङ्+कूञ् शब्दे-क्तिन्। संकल्पेन। अन्यद् व्याख्यातं सू० १ म० ५ ॥

    इस भाष्य को एडिट करें
    Top