Loading...
अथर्ववेद > काण्ड 4 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 33/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - अग्निः छन्दः - गायत्री सूक्तम् - पापनाशन सूक्त

    प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम्। अप॑ नः॒ शोशु॑चद॒घम् ॥

    स्वर सहित पद पाठ

    प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रय॑: । जाये॑महि । प्र । ते॒ । व॒यम् । अप॑ । न॒: । शोशु॑चत् । अ॒घम् ॥३३.४॥


    स्वर रहित मन्त्र

    प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्। अप नः शोशुचदघम् ॥

    स्वर रहित पद पाठ

    प्र । यत् । ते । अग्ने । सूरय: । जायेमहि । प्र । ते । वयम् । अप । न: । शोशुचत् । अघम् ॥३३.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 33; मन्त्र » 4

    टिप्पणीः - ४−(प्र) इत्यस्य, जायेमहि, इति क्रियया सह सम्बन्धः। प्रजायन्ते प्रजाः सन्ति (यत्) यस्य (ते) तव (अग्ने) परमात्मन् (सूरयः) विद्वांसः (प्र जायेमहि) प्रजा भवेम (ते) तस्य तव (वयम्) उपासकाः। अन्यद्गतम् ॥

    इस भाष्य को एडिट करें
    Top