Loading...
अथर्ववेद > काण्ड 5 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वास्तोष्पतिः छन्दः - पुरस्कृतित्रिष्टुब्बृहतीगर्भा पञ्चपदातिजगती सूक्तम् - आत्मा सूक्त

    उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्। आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा। आ॒त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

    स्वर सहित पद पाठ

    उत् । आयु॑: । उत् । बल॑म् । उत् । कृ॒तम् ।उत् । कृ॒त्याम् । उत् ।म॒नी॒षाम् । उत् । इ॒न्द्रि॒यम् । आयु॑:ऽकृत् । आयु॑ष्पत्नी॒त्यायु॑:ऽपत्नी । स्वधा॑ऽवन्तौ । गो॒पा । मे॒ । रत॒म् । गो॒पा॒यत॑म् । मा॒ । आ॒त्म॒ऽसदौ॑ । मे॒ । स्त॒म् । मा । मा॒ । हिं॒सि॒ष्ट॒म् ॥९.८॥


    स्वर रहित मन्त्र

    उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्मनीषामुदिन्द्रियम्। आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा। आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥

    स्वर रहित पद पाठ

    उत् । आयु: । उत् । बलम् । उत् । कृतम् ।उत् । कृत्याम् । उत् ।मनीषाम् । उत् । इन्द्रियम् । आयु:ऽकृत् । आयुष्पत्नीत्यायु:ऽपत्नी । स्वधाऽवन्तौ । गोपा । मे । रतम् । गोपायतम् । मा । आत्मऽसदौ । मे । स्तम् । मा । मा । हिंसिष्टम् ॥९.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 8

    टिप्पणीः - १−(उत्) उत्कर्षतमम् (आयुः) जीवनम् (बलम्) सामर्थ्यम् (कृत्याम्) अ० ४।९।५। डुकृञ् करणे-क्यप्, तुक्, टाप्। कर्तव्यम् (मनीषाम्) कॄतॄभ्यामीषन्। उ० ४।२६। इति। मनु अवबोधने-ईषन्, टाप्। यद्वा मनस्=ईष गतौ-क, टाप्। शकन्ध्वादित्वात् पररूपम्। मनीषया मनस ईषया स्तुत्या प्रज्ञया वा-निरु० २।२५। तथा ९।१०। मनस ईषां गतिम्। प्रज्ञाम् (इन्द्रियम्) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट० । पा० ५।३।९३। इति इन्द्र-घ। धननाम-निघ० २।१०। परमैश्वर्यम्। (आयुष्कृत्) जीवनकर्ता (आयुष्पत्नी) जीवनपालयित्री (स्वधावन्तौ) स्वधा=अन्नम्-निघ० २।७। अन्नवन्तौ सन्तौ (गोपा) गोपायतीति गोपाः, गुपू-क्विप्, अतो लोपः, यलोपः। सुपां सुलुक्०। पा० ७।१।३९। इति आकारः। गोपौ। गोप्तारौ। रक्षकौ (मे) मम (स्तम्) भवतम् (गोपायतम्) रक्षतम् (मा) माम् (आत्मसदौ) आत्मनि तिष्ठन्तौ (मे) (स्तम्) (मा) माम् (मा हिंसिष्टम्) मा वधीष्टम् ॥

    इस भाष्य को एडिट करें
    Top