Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 3
अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥
स्वर सहित पद पाठअ॒मी इति॑ । ये । युध॑म् । आ॒ऽयन्ति॑ । के॒तून् । कृ॒त्वा । अ॒नी॒क॒ऽश: । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒ । त्वम् ॥१०३.३॥
स्वर रहित मन्त्र
अमी ये युधमायन्ति केतून्कृत्वानीकशः। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥
स्वर रहित पद पाठअमी इति । ये । युधम् । आऽयन्ति । केतून् । कृत्वा । अनीकऽश: । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य । त्वम् ॥१०३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अमी) दूरे दृश्यमानाः (ये) शत्रवः (युधम्) संग्रामम् (केतून्) चायः की। उ० १।७४। चायृ पूजानिशामनयोः−तु, यद्वा, कि ज्ञाने−तु। केतुः प्रज्ञा−निघ० ३।९। केतुना कर्मणा प्रज्ञया वा−निरु० ११।२७। ज्ञापकान् ध्वजान् (कृत्वा) अनुष्ठाय (अनीकशः) अ० ५।२१।८। सघशः। अन्यत् पूर्ववत्−म० २ ॥
इस भाष्य को एडिट करें