अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 3
यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । इ॒न्द्रा॒णी । स्म॒रम् । असि॑ञ्चत् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.३॥
स्वर रहित मन्त्र
यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । इन्द्राणी । स्मरम् । असिञ्चत् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(इन्द्राणी) अ० १।२७।४। परमैश्वर्यकारिणी राजनीतिः−दयानन्दभाष्ये यजु० ३८।३। (असिञ्चत्) क्रमेणावर्धयत्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें