Loading...
अथर्ववेद > काण्ड 6 > सूक्त 132

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 3
    सूक्त - अथर्वा देवता - स्मरः छन्दः - भुरिगनुष्टुप् सूक्तम् - स्मर सूक्त

    यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

    स्वर सहित पद पाठ

    यम् । इ॒न्द्रा॒णी । स्म॒रम् । असि॑ञ्चत् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.३॥


    स्वर रहित मन्त्र

    यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥

    स्वर रहित पद पाठ

    यम् । इन्द्राणी । स्मरम् । असिञ्चत् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 3

    टिप्पणीः - ३−(इन्द्राणी) अ० १।२७।४। परमैश्वर्यकारिणी राजनीतिः−दयानन्दभाष्ये यजु० ३८।३। (असिञ्चत्) क्रमेणावर्धयत्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top