Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 19/ मन्त्र 1
सूक्त - शन्ताति
देवता - चन्द्रमाः, देवजनः, मनुवंशी, समस्तप्राणिनः
छन्दः - अनुष्टुप्
सूक्तम् - पावमान सूक्त
पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ॥
स्वर सहित पद पाठपु॒नन्तु॑ । मा॒ । दे॒व॒ऽज॒ना: । पु॒नन्तु॑ । मन॑व: । धि॒या । पु॒नन्तु॑ । विश्वा॑ । भू॒तानि॑ । पव॑मान: । पु॒ना॒तु॒ । मा॒ ॥१९.१॥
स्वर रहित मन्त्र
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया। पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥
स्वर रहित पद पाठपुनन्तु । मा । देवऽजना: । पुनन्तु । मनव: । धिया । पुनन्तु । विश्वा । भूतानि । पवमान: । पुनातु । मा ॥१९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 19; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पुनन्तु) शोधयन्तु (मा) मां संतानम् (देवजनाः) विजिगीषवो व्यवहारिणो वा मनुष्याः (मनवः) शॄस्वृस्निहि०। उ० १।१०। इति मन ज्ञाने−उ। मननशीला विद्वांसः (धिया) कर्मणा−निघ० २।१। प्रज्ञया−निघ० ३।९। (विश्वा) सर्वाणि (भूतानि) प्राणिजातानि (पवमानः) अ० ३।३१।२। पवित्रः परमेश्वरः (पुनातु) शोधयतु (मा) माम् ॥
इस भाष्य को एडिट करें