Loading...
अथर्ववेद > काण्ड 6 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 19/ मन्त्र 2
    सूक्त - शन्ताति देवता - पवमानः छन्दः - गायत्री सूक्तम् - पावमान सूक्त

    पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। अथो॑ अरि॒ष्टता॑तये ॥

    स्वर सहित पद पाठ

    पव॑मान: । पु॒ना॒तु॒ । मा॒ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥१९.२॥


    स्वर रहित मन्त्र

    पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे। अथो अरिष्टतातये ॥

    स्वर रहित पद पाठ

    पवमान: । पुनातु । मा । क्रत्वे । दक्षाय । जीवसे । अथो इति । अरिष्टऽतातये ॥१९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 19; मन्त्र » 2

    टिप्पणीः - २−(पवमानः) पवित्रः परमेश्वरः (पुनातु) शुद्धाचारिणं करोतु (मा) माम् (क्रत्वे) अ० ४।३१।६। उत्तमकर्मणे प्रज्ञायै वा (दक्षाय) अ० २।२९।३। प्रवृद्धाय बलाय (जीवसे) तुमर्थे सेसेन०। पा० ३।४।९। इति जीव प्राणधारणे−असे। जीवनार्थम् (अथो) अपि च (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥

    इस भाष्य को एडिट करें
    Top