Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 19/ मन्त्र 2
पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। अथो॑ अरि॒ष्टता॑तये ॥
स्वर सहित पद पाठपव॑मान: । पु॒ना॒तु॒ । मा॒ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥१९.२॥
स्वर रहित मन्त्र
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे। अथो अरिष्टतातये ॥
स्वर रहित पद पाठपवमान: । पुनातु । मा । क्रत्वे । दक्षाय । जीवसे । अथो इति । अरिष्टऽतातये ॥१९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 19; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(पवमानः) पवित्रः परमेश्वरः (पुनातु) शुद्धाचारिणं करोतु (मा) माम् (क्रत्वे) अ० ४।३१।६। उत्तमकर्मणे प्रज्ञायै वा (दक्षाय) अ० २।२९।३। प्रवृद्धाय बलाय (जीवसे) तुमर्थे सेसेन०। पा० ३।४।९। इति जीव प्राणधारणे−असे। जीवनार्थम् (अथो) अपि च (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥
इस भाष्य को एडिट करें