Loading...
अथर्ववेद > काण्ड 6 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 3
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सूक्त

    यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे । तम् । अ॒ग्ने॒ । व॒र्ध॒य॒ । त्वम् । तस्मै॑ । सोम॑: । अधि॑ । ब्र॒व॒त् । अ॒यम् । च॒ । ब्रह्म॑ण: । पति॑: ॥५.३॥


    स्वर रहित मन्त्र

    यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम्। तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥

    स्वर रहित पद पाठ

    यस्य । कृण्म: । हवि: । गृहे । तम् । अग्ने । वर्धय । त्वम् । तस्मै । सोम: । अधि । ब्रवत् । अयम् । च । ब्रह्मण: । पति: ॥५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 3

    टिप्पणीः - ३−(यस्य) धार्मिकस्य (कृण्मः) कुर्मः (हविः) दातव्यं ग्राह्यं कर्म (गृहे) निवासे (तम्) (अग्ने) हे सर्वव्यापक परमात्मन् (वर्धय) समर्धय (त्वम्) (तस्मै) पूर्वोक्ताय पुरुषाय (सोमः) ऐश्वर्यवान् पुरुषः (अधि) अधिकम् (ब्रवत्) कथयेत् (अयम्) प्रसिद्धः (च) (ब्रह्मणः) वेदस्य (पतिः) पालकः ॥

    इस भाष्य को एडिट करें
    Top